Skip to main content

CC Antya-līlā 13.66

Texto

jagadānanda-paṇḍita tabe ājñā māgilā
sanātana prabhure kichu bheṭa-vastu dilā

Palabra por palabra

jagadānanda-paṇḍita — Jagadānanda Paṇḍita; tabe — en ese momento; ājñā māgilā — pidió permiso; sanātana — Sanātana Gosvāmī; prabhure — para Śrī Caitanya Mahāprabhu; kichu — algunos; bheṭa-vastu — regalos; dilā — obsequió.

Traducción

Cuando Sanātana Gosvāmī dio a Jagadānanda permiso para regresar a Jagannātha Purī, le confió unos regalos para el Señor Caitanya Mahāprabhu.