Skip to main content

CC Antya-līlā 13.116

Texto

svarūpa-ādi bhakta-ṭhāñi ājñā māgiyā
vārāṇasī āilā bhaṭṭa prabhura ājñā pāñā

Palabra por palabra

svarūpa-ādi — comenzando por Svarūpa Dāmodara Gosvāmī; bhakta-ṭhāñi — de los devotos; ājñā māgiyā — tras pedir permiso; vārāṇasī āilā — regresó a Vārāṇasī; bhaṭṭa — Raghunātha Bhaṭṭa; prabhura — de Śrī Caitanya Mahāprabhu; ājñā pāñā — tras recibir permiso.

Traducción

Tras pedir permiso a Śrī Caitanya Mahāprabhu y a todos los devotos, comenzando por Svarūpa Dāmodara, Raghunātha Bhaṭṭa regresó a Vārāṇāsī.