CC Antya 12.97
ācārya milite tabe gelā jagadānanda
jagadānande pāñā haila ācārya ānanda
jagadānande pāñā haila ācārya ānanda
Palabra por palabra:
ācārya milite — a ver a Advaita Ācārya; tabe — a continuación; gelā — fue; jagadānanda — Jagadānanda; jagadānande pāñā — al obtener a Jagadānanda; haila — Se sintió; ācārya — Advaita Ācārya; ānanda — muy feliz.
Traducción:
A continuación, Jagadānanda Paṇḍita fue a ver a Advaita Ācārya, quien también Se sintió muy feliz de estar con él.