Skip to main content

CC Antya-līlā 11.50

Texto

rāmānanda, sārvabhauma, sabāra agrete
haridāsera guṇa prabhu lāgilā kahite

Palabra por palabra

rāmānanda — Rāmānanda Rāya; sārvabhauma — Sārvabhauma Bhaṭṭācārya; sabāra — de todos; agrete — ante; haridās.era — de Haridāsa Ṭhākura; guṇa — las cualidades; prabhu — Śrī Caitanya Mahāprabhu; lāgilā kahite — comenzó a explicar.

Traducción

Ante todos los grandes devotos, como Rāmānanda Rāya y Sārvabhauma Bhaṭṭācārya, Śrī Caitanya Mahāprabhu comenzó a hablar de las santas cualidades de Haridāsa Ṭhākura.