Skip to main content

CC Ādi-līlā 8.34

Texto

kṛṣṇa-līlā bhāgavate kahe veda-vyāsa
caitanya-līlāra vyāsa — vṛndāvana-dāsa

Palabra por palabra

kṛṣṇa-līlā—los pasatiempos del Señor Kṛṣṇa; bhāgavate—en el libro Śrīmad-Bhāgavatam; kahe—dice; veda-vyāsa—Vyāsadeva, el autor de las Escrituras védicas; caitanya-līlāra—de los pasatiempos de Śrī Caitanya; vyāsa—autor; vṛndāvana-dāsa—es Vṛndāvana dāsa.

Traducción

Así como Vyāsadeva ha descrito todos los pasatiempos del Señor Kṛṣṇa en el Śrīmad-Bhāgavatam, Ṭhākura Vṛndāvana dāsa ha descrito los pasatiempos de Śrī Caitanya.