Skip to main content

CC Ādi-līlā 7.66

Texto

puchila, tomāra nāma ‘śrī-kṛṣṇa-caitanya’
keśava-bhāratīra śiṣya, tāte tumi dhanya

Palabra por palabra

puchila—preguntó; tomāra—Tu; nāma—nombre; śrī-kṛṣṇa-caitanya—Śrī Kṛṣṇa Caitanya; keśava-bhāratīra śiṣya—Tú eres discípulo de Keśava Bhāratī; tāte—a este respecto; tumi—Tú eres; dhanya—glorioso.

Traducción

Entonces, Prakāśānanda Sarasvatī dijo: «Tengo entendido que Tu nombre es Śrī Kṛṣṇa Caitanya. Eres un discípulo de Śrī Keśava Bhāratī y, por tanto, eres glorioso.