Skip to main content

CC Ādi-līlā 7.169

Texto

śrī-caitanya, nityānanda, advaita, — tina jana
śrīvāsa-gadādhara-ādi yata bhakta-gaṇa

Palabra por palabra

śrī-caitanya, nityānanda, advaita—Śrī Caitanya Mahāprabhu, Nityānanda Prabhu y Advaita Prabhu; tina—estas tres; jana—personalidades; śrīvāsa-gadādhara—Śrīvāsa y Gadādhara; ādi—etc.; yata—todos; bhakta-gaṇa—los devotos.

Traducción

Al cantar el mahā-mantra del Pañca-tattva, se deben cantar los nombres de Śrī Caitanya, Nityānanda, Advaita, Gadādhara y Śrīvāsa con sus numerosos devotos. Éste es el proceso.