Skip to main content

CC Ādi-līlā 7.155

Texto

vārāṇasī-purī āilā śrī-kṛṣṇa-caitanya
purī-saha sarva-loka haila mahā-dhanya

Palabra por palabra

vārāṇasī—de nombre Vārāṇasī; purī—ciudad; āilā—vino; śrī-kṛṣṇa-caitanya—Śrī Caitanya Mahāprabhu; purī—ciudad; saha—con; sarva-loka—toda la gente; haila—se volvieron; mahā-dhanya—agradecidos.

Traducción

Śrī Caitanya Mahāprabhu visitó la ciudad de Vārāṇasī, y todos sus habitantes Le estaban muy agradecidos.