Skip to main content

CC Ādi-līlā 6.33

Texto

advaita-ācārya — īśvarera aṁśa-varya
tāṅra tattva-nāma-guṇa, sakali āścarya

Palabra por palabra

advaita-ācārya—Advaita Ācārya Prabhu; īśvarera—del Supremo Señor; aṁśa-varya—parte principal; tāṅra—Sus; tattva—verdades; nāma—nombres; guṇa—atributos; sakali—todos; āścarya—maravillosos.

Traducción

Śrī Advaita Ācārya es el miembro principal del Señor Supremo. Sus verdades, nombres y atributos son todos maravillosos.