Skip to main content

CC Ādi-līlā 6.102

Texto

na tathā me priya-tama
ātma-yonir na śaṅkaraḥ
na ca saṅkarṣaṇo na śrīr
naivātmā ca yathā bhavān

Palabra por palabra

na tathā—no tanto; me—Mi; priya-tamaḥ—el más querido; ātma-yoniḥ—Brahmā; na śaṅkaraḥ—ni Śaṅkara (Śiva); na ca—ni; saṅkarṣaṇaḥ—Śrī Saṅkarṣaṇa; na—ni; śrīḥ—la diosa de la fortuna; na—ni; eva—ciertamente; ātmā—Mi propia persona; ca—y; yathā—como; bhavān—tú.

Traducción

«¡Oh, Uddhava! Ni Brahmā, ni Śaṅkara, ni Saṅkarṣaṇa, ni Lakṣmī, ni siquiera Mi propia persona es tan querida para Mí como tú.»

Significado

Este verso pertenece al Śrīmad-Bhāgavatam (11.14.15).