Skip to main content

CC Ādi-līlā 5.173

Texto

caitanya-prabhute tāṅra sudṛḍha viśvāsa
nityānanda-prati tāṅra viśvāsa-ābhāsa

Palabra por palabra

śrī-caitanya-prabhute—en el Señor Caitanya; tāṅra—su; su-dṛḍha—fijó; viśvāsa—fe; nityānanda-prati—en Śrī Nityānanda; tāṅra—su; viśvāsa-ābhāsa—tenue reflejo de fe.

Traducción

Mi hermano tenía una gran fe en Śrī Caitanya, pero sólo una tenue fe en Śrī Nityānanda.