Skip to main content

CC Ādi-līlā 17.66

Texto

ācārya-gosāñire prabhu kare guru-bhakti
tāhāte ācārya baḍa haya duḥkha-mati

Palabra por palabra

ācārya-gosāñire—a Advaita Ācārya; prabhu—el Señor; kare—hace; guru-bhakti—ofreciendo respetos como a un maestro espiritual; tāhāte—de ese modo; ācārya—Advaita Ācārya; baḍa—muchísimo; haya—Se siente; duḥkha-mati—afligido.

Traducción

Śrī Caitanya respetaba a Advaita Ācārya como si fuese Su maestro espiritual, pero Advaita Ācārya Prabhu Se sentía enormemente afligido por aquella conducta.