Skip to main content

CC Ādi-līlā 17.143

Texto

tabe mahāprabhu tāra dvārete vasilā
bhavya-loka pāṭhāiyā kājīre bolāilā

Palabra por palabra

tabe—después; mahāprabhu—Śrī Caitanya Mahāprabhu; tāra dvārete—ante la puerta del kājī; vasilā—Se sentó; bhavya-loka—personas respetables; pāṭhāiyā—enviando; kājīre—al kājī; bolāilā—hizo que llamaran.

Traducción

Después, cuando Śrī Caitanya Mahāprabhu llegó a casa del kājī, Se sentó junto a la puerta y envió a algunas personas respetables para que le llamasen.