Skip to main content

CC Ādi-līlā 17.138

Texto

vṛndāvana-dāsa ihā ‘caitanya-maṅgale’
vistāri’ varṇiyāchena, prabhu-kṛpā-bale

Palabra por palabra

vṛndāvana-dāsa—Vṛndāvana dāsa Ṭhākura; ihā—esto; caitanya-maṅgale—en su libro llamado Caitanya-maṅgala;vistāri’—con mucho detalle; varṇiyāchena—ha descrito; prabhu—del Señor; kṛpā-bale—por la fuerza de la misericordia.

Traducción

Por la gracia del Señor, Śrīla Vṛndāvana dāsa Ṭhākura ha descrito este episodio con mucho detalle en su Caitanya-maṅgala [ahora Caitanya-bhāgavata].