Skip to main content

CC Ādi-līlā 13.2

Texto

jaya jaya śrī-kṛṣṇa-caitanya gauracandra
jayādvaitacandra jaya jaya nityānanda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-kṛṣṇa-caitanya—Śrī Caitanya Mahāprabhu; gaura-candra—Śrī Gauracandra; jaya advaita-candra—¡toda gloria a Advaita Ācārya!; jaya jaya—¡toda gloria a!; nityānanda—el Señor Nityānanda Prabhu.

Traducción

¡Toda gloria a Śrī Kṛṣṇa Caitanya Mahāprabhu! ¡Toda gloria a Advaitacandra! ¡Toda gloria a Śrī Nityānanda Prabhu!