Skip to main content

CC Ādi-līlā 13.19

Texto

sarva-sad-guṇa-pūrṇāṁ tāṁ
vande phālguna-pūrṇimām
yasyāṁ śrī-kṛṣṇa-caitanyo
’vatīrṇaḥ kṛṣṇa-nāmabhiḥ

Palabra por palabra

sarva—todas; sat—auspiciosas; guṇa—cualidades; pūrṇām—lleno de; tām—ese; vande—ofrezco reverencias; phālguna—del mes de phālgunapūrṇimām—atardecer de Luna llena; yasyām—en el cual; śrī-kṛṣṇa-caitanyaḥ—Śrī Caitanya Mahāprabhu; avatīrṇaḥ—advino; kṛṣṇa—de Śrī Kṛṣṇa; nāmabhiḥ—con el canto de los santos nombres.

Traducción

Ofrezco mis respetuosas reverencias al atardecer de Luna llena del mes de phālguna, momento auspicioso lleno de signos auspiciosos en que el Señor Śrī Caitanya Mahāprabhu advino con el canto del santo nombre, Hare Kṛṣṇa.