Skip to main content

CC Ādi-līlā 10.2

Texto

jaya jaya śrī-kṛṣṇa-caitanya-nityānanda
jayādvaitacandra jaya gaura-bhakta-vṛnda

Palabra por palabra

jaya jaya—¡toda gloria!; śrī-kṛṣṇa-caitanya—al Señor Kṛṣṇa Caitanya Mahāprabhu; nityānanda—Śrī Nityānanda; jaya advaita-candra—¡toda gloria a Advaita Prabhu!; jaya—¡toda gloria!; gaura-bhakta-vṛnda—a los devotos de Śrī Caitanya, encabezados por Śrīvāsa.

Traducción

¡Toda gloria a Śrī Caitanya Mahāprabhu y a Śrī Nityānanda! ¡Toda gloria a Advaita Prabhu! ¡Y toda gloria a los devotos de Śrī Caitanya, encabezados por Śrīvāsa!