Skip to main content

ŚB 9.9.41

Devanagari

ततो दशरथस्तस्मात् पुत्र ऐडविडिस्तत: ।
राजा विश्वसहो यस्य खट्‍वाङ्गश्चक्रवर्त्यभूत् ॥ ४१ ॥

Text

tato daśarathas tasmāt
putra aiḍaviḍis tataḥ
rājā viśvasaho yasya
khaṭvāṅgaś cakravarty abhūt

Synonyms

tataḥ — from Bālika; daśarathaḥ — a son named Daśaratha; tasmāt — from him; putraḥ — a son; aiḍaviḍiḥ — named Aiḍaviḍi; tataḥ — from him; rājā viśvasahaḥ — the famous King Viśvasaha was born; yasya — of whom; khaṭvāṅgaḥ — the king named Khaṭvāṅga; cakravartī — emperor; abhūt — became.

Translation

From Bālika came a son named Daśaratha, from Daśaratha came a son named Aiḍaviḍi, and from Aiḍaviḍi came King Viśvasaha. The son of King Viśvasaha was the famous Mahārāja Khaṭvāṅga.