Skip to main content

ŚB 9.6.1

Devanagari

श्रीशुक उवाच
विरूप: केतुमाञ्छम्भुरम्बरीषसुतास्त्रय: ।
विरूपात् पृषदश्वोऽभूत्तत् पुत्रस्तु रथीतर: ॥ १ ॥

Text

śrī-śuka uvāca
virūpaḥ ketumāñ chambhur
ambarīṣa-sutās trayaḥ
virūpāt pṛṣadaśvo ’bhūt
tat-putras tu rathītaraḥ

Synonyms

śrī-śukaḥ uvāca — Śrī Śukadeva Gosvāmī said; virūpaḥ — by the name Virūpa; ketumān — by the name Ketumān; śambhuḥ — by the name Śambhu; ambarīṣa — of Ambarīṣa Mahārāja; sutāḥ trayaḥ — the three sons; virūpāt — from Virūpa; pṛṣadaśvaḥ — of the name Pṛṣadaśva; abhūt — there was; tat-putraḥ — his son; tu — and; rathītaraḥ — of the name Rathītara.

Translation

Śukadeva Gosvāmī said: O Mahārāja Parīkṣit, Ambarīṣa had three sons, named Virūpa, Ketumān and Śambhu. From Virūpa came a son named Pṛṣadaśva, and from Pṛṣadaśva came a son named Rathītara.