Skip to main content

ŚB 9.24.41

Devanagari

कंसवत्यां देवश्रवस: सुवीर इषुमांस्तथा । बक: कङ्कात् तु कङ्कायां सत्यजित्पुरुजित् तथा ॥ ४१ ॥

Text

kaṁsavatyāṁ devaśravasaḥ
suvīra iṣumāṁs tathā
bakaḥ kaṅkāt tu kaṅkāyāṁ
satyajit purujit tathā

Synonyms

kaṁsavatyām — in the womb of Kaṁsavatī; devaśravasaḥ — from Devaśravā, a brother of Vasudeva’s; suvīraḥ — Suvīra; iṣumān — Iṣumān; tathā — as well as; bakaḥ — Baka; kaṅkāt — from Kaṅka; tu — indeed; kaṅkāyām — in his wife, named Kaṅkā; satyajit — Satyajit; purujit — Purujit; tathā — as well as.

Translation

Vasudeva’s brother named Devaśravā married Kaṁsavatī, by whom he begot two sons, named Suvīra and Iṣumān. Kaṅka, by his wife Kaṅkā, begot three sons, named Baka, Satyajit and Purujit.