Skip to main content

ŚB 9.24.26

Devanagari

शूरो विदूरथादासीद् भजमानस्तु तत्सुत: । शिनिस्तस्मात् स्वयंभोजो हृदिकस्तत्सुतो मत: ॥ २६ ॥

Text

śūro vidūrathād āsīd
bhajamānas tu tat-sutaḥ
śinis tasmāt svayam bhojo
hṛdikas tat-suto mataḥ

Synonyms

śūraḥ — Śūra; vidūrathāt — from Vidūratha, the son of Citraratha; āsīt — was born; bhajamānaḥ — Bhajamāna; tu — and; tat-sutaḥ — the son of him (Śūra); śiniḥ — Śini; tasmāt — from him; svayam — personally; bhojaḥ — the famous King Bhoja; hṛdikaḥ — Hṛdika; tat-sutaḥ — the son of him (Bhoja); mataḥ — is celebrated.

Translation

The son of Citraratha was Vidūratha, the son of Vidūratha was Śūra, and his son was Bhajamāna. The son of Bhajamāna was Śini, the son of Śini was Bhoja, and the son of Bhoja was Hṛdika.