Skip to main content

ŚB 9.23.14

Devanagari

वृषसेन: सुतस्तस्य कर्णस्य जगतीपते ।
द्रुह्योश्च तनयो बभ्रु: सेतुस्तस्यात्मजस्तत: ॥ १४ ॥

Text

vṛṣasenaḥ sutas tasya
karṇasya jagatīpate
druhyoś ca tanayo babhruḥ
setus tasyātmajas tataḥ

Synonyms

vṛṣasenaḥ — Vṛṣasena; sutaḥ — a son; tasya karṇasya — of that same Karṇa; jagatī pate — O Mahārāja Parīkṣit; druhyoḥ ca — of Druhyu, the third son of Yayāti; tanayaḥ — a son; babhruḥ — Babhru; setuḥ — Setu; tasya — of him (Babhru); ātmajaḥ tataḥ — a son thereafter.

Translation

O King, the only son of Karṇa was Vṛṣasena. Druhyu, the third son of Yayāti, had a son named Babhru, and the son of Babhru was known as Setu.