Skip to main content

ŚB 9.23.12

Devanagari

विजयस्तस्य सम्भूत्यां ततो धृतिरजायत ।
ततो धृतव्रतस्तस्य सत्कर्माधिरथस्तत: ॥ १२ ॥

Text

vijayas tasya sambhūtyāṁ
tato dhṛtir ajāyata
tato dhṛtavratas tasya
satkarmādhirathas tataḥ

Synonyms

vijayaḥ — Vijaya; tasya — of him (Jayadratha); sambhūtyām — in the womb of the wife; tataḥ — thereafter (from Vijaya); dhṛtiḥ — Dhṛti; ajāyata — took birth; tataḥ — from him (Dhṛti); dhṛtavrataḥ — a son named Dhṛtavrata; tasya — of him (Dhṛtavrata); satkarmā — Satkarmā; adhirathaḥ — Adhiratha; tataḥ — from him (Satkarmā).

Translation

The son of Jayadratha, by the womb of his wife Sambhūti, was Vijaya, and from Vijaya, Dhṛti was born. From Dhṛti came Dhṛtavrata; from Dhṛtavrata, Satkarmā; and from Satkarmā, Adhiratha.