Skip to main content

ŚB 9.21.24

Devanagari

रुचिराश्वसुत: पार: पृथुसेनस्तदात्मज: ।
पारस्य तनयो नीपस्तस्य पुत्रशतं त्वभूत् ॥ २४ ॥

Text

rucirāśva-sutaḥ pāraḥ
pṛthusenas tad-ātmajaḥ
pārasya tanayo nīpas
tasya putra-śataṁ tv abhūt

Synonyms

rucirāśva-sutaḥ — the son of Rucirāśva; pāraḥ — Pāra; pṛthusenaḥ — Pṛthusena; tat — his; ātmajaḥ — son; pārasya — from Pāra; tanayaḥ — a son; nīpaḥ — Nīpa; tasya — his; putra-śatam — one hundred sons; tu — indeed; abhūt — generated.

Translation

The son of Rucirāśva was Pāra, and the sons of Pāra were Pṛthusena and Nīpa. Nīpa had one hundred sons.