Skip to main content

ŚB 9.2.33

Devanagari

विशाल: शून्यबन्धुश्च धूम्रकेतुश्च तत्सुता: ।
विशालो वंशकृद् राजा वैशालीं निर्ममे पुरीम् ॥ ३३ ॥

Text

viśālaḥ śūnyabandhuś ca
dhūmraketuś ca tat-sutāḥ
viśālo vaṁśa-kṛd rājā
vaiśālīṁ nirmame purīm

Synonyms

viśālaḥ — named Viśāla; śūnyabandhuḥ — named Śūnyabandhu; ca — also; dhūmraketuḥ — named Dhūmraketu; ca — also; tat-sutāḥ — the sons of Tṛṇabindu; viśālaḥ — among the three, King Viśāla; vaṁśa-kṛt — made a dynasty; rājā — the king; vaiśālīm — by the name Vaiśālī; nirmame — constructed; purīm — a palace.

Translation

Tṛṇabindu had three sons, named Viśāla, Śūnyabandhu and Dhūmraketu. Among these three, Viśāla created a dynasty and constructed a palace called Vaiśālī.