Skip to main content

ŚB 9.18.10

Devanagari

शर्मिष्ठाजानती वासो गुरुपुत्र्या: समव्ययत् ।
स्वीयं मत्वा प्रकुपिता देवयानीदमब्रवीत् ॥ १० ॥

Text

śarmiṣṭhājānatī vāso
guru-putryāḥ samavyayat
svīyaṁ matvā prakupitā
devayānīdam abravīt

Synonyms

śarmiṣṭhā — the daughter of Vṛṣaparvā; ajānatī — without knowledge; vāsaḥ — the dress; guru-putryāḥ — of Devayānī, the daughter of the guru; samavyayat — put on the body; svīyam — her own; matvā — thinking; prakupitā — irritated and angry; devayānī — the daughter of Śukrācārya; idam — this; abravīt — said.

Translation

Śarmiṣṭhā unknowingly put Devayānī’s dress on her own body, thus angering Devayānī, who then spoke as follows.