Skip to main content

ŚB 9.13.25

Devanagari

वस्वनन्तोऽथ तत्पुत्रो युयुधो यत् सुभाषण: ।
श्रुतस्ततो जयस्तस्माद् विजयोऽस्माद‍ृत: सुत: ॥ २५ ॥

Text

vasvananto ’tha tat-putro
yuyudho yat subhāṣaṇaḥ
śrutas tato jayas tasmād
vijayo ’smād ṛtaḥ sutaḥ

Synonyms

vasvanantaḥ — Vasvananta; atha — thereafter (the son of Upagupta); tat-putraḥ — his son; yuyudhaḥ — by the name Yuyudha; yat — from Yuyudha; subhāṣaṇaḥ — a son named Subhāṣaṇa; śrutaḥ tataḥ — and the son of Subhāṣaṇa was Śruta; jayaḥ tasmāt — the son of Śruta was Jaya; vijayaḥ — a son named Vijaya; asmāt — from Jaya; ṛtaḥ — Ṛta; sutaḥ — a son.

Translation

The son of Upagupta was Vasvananta, the son of Vasvananta was Yuyudha, the son of Yuyudha was Subhāṣaṇa, and the son of Subhāṣaṇa was Śruta. The son of Śruta was Jaya, from whom there came Vijaya. The son of Vijaya was Ṛta.