Skip to main content

ŚB 9.13.17

Devanagari

कृतिरातस्ततस्तस्मान्महारोमा च तत्सुत: ।
स्वर्णरोमा सुतस्तस्य ह्रस्वरोमा व्यजायत ॥ १७ ॥

Text

kṛtirātas tatas tasmān
mahāromā ca tat-sutaḥ
svarṇaromā sutas tasya
hrasvaromā vyajāyata

Synonyms

kṛtirātaḥ — Kṛtirāta; tataḥ — from Mahādhṛti; tasmāt — from Kṛtirāta; mahāromā — a son named Mahāromā; ca — also; tat-sutaḥ — his son; svarṇaromā — Svarṇaromā; sutaḥ tasya — his son; hrasvaromā — Hrasvaromā; vyajāyata — were all born.

Translation

From Mahādhṛti was born a son named Kṛtirāta, from Kṛtirāta was born Mahāromā, from Mahāromā came a son named Svarṇaromā, and from Svarṇaromā came Hrasvaromā.