Skip to main content

ŚB 9.12.5

Devanagari

पुष्पो हिरण्यनाभस्य ध्रुवसन्धिस्ततोऽभवत् ।
सुदर्शनोऽथाग्निवर्ण: शीघ्रस्तस्य मरु: सुत: ॥ ५ ॥

Text

puṣpo hiraṇyanābhasya
dhruvasandhis tato ’bhavat
sudarśano ’thāgnivarṇaḥ
śīghras tasya maruḥ sutaḥ

Synonyms

puṣpaḥ — Puṣpa; hiraṇyanābhasya — the son of Hiraṇyanābha; dhruvasandhiḥ — Dhruvasandhi; tataḥ — from him; abhavat — was born; sudarśanaḥ — from Dhruvasandhi, Sudarśana was born; atha — thereafter; agnivarṇaḥ — Agnivarṇa, the son of Sudarśana; śīghraḥ — Śīghra; tasya — his (Agnivarṇa’s); maruḥ — Maru; sutaḥ — son.

Translation

The son of Hiraṇyanābha was Puṣpa, and the son of Puṣpa was Dhruvasandhi. The son of Dhruvasandhi was Sudarśana, whose son was Agnivarṇa. The son of Agnivarṇa was named Śīghra, and his son was Maru.