Skip to main content

ŚB 9.1.41

Devanagari

तस्योत्कलो गयो राजन् विमलश्च त्रय: सुता: ।
दक्षिणापथराजानो बभूवुर्धर्मवत्सला: ॥ ४१ ॥

Text

tasyotkalo gayo rājan
vimalaś ca trayaḥ sutāḥ
dakṣiṇā-patha-rājāno
babhūvur dharma-vatsalāḥ

Synonyms

tasya — of Sudyumna; utkalaḥ — by the name Utkala; gayaḥ — by the name Gaya; rājan — O King Parīkṣit; vimalaḥ ca — and Vimala; trayaḥ — three; sutāḥ — sons; dakṣiṇā-patha — of the southern part of the world; rājānaḥ — kings; babhūvuḥ — they became; dharma-vatsalāḥ — very religious.

Translation

O King, Sudyumna had three very pious sons, named Utkala, Gaya and Vimala, who became the kings of the Dakṣiṇā-patha.