Skip to main content

ŚB 9.1.11-12

Devanagari

ततो मनु: श्राद्धदेव: संज्ञायामास भारत ।
श्रद्धायां जनयामास दश पुत्रान् स आत्मवान् ॥ ११ ॥
इक्ष्वाकुनृगशर्यातिदिष्टधृष्टकरूषकान् ।
नरिष्यन्तं पृषध्रं च नभगं च कविं विभु: ॥ १२ ॥

Text

tato manuḥ śrāddhadevaḥ
saṁjñāyām āsa bhārata
śraddhāyāṁ janayām āsa
daśa putrān sa ātmavān
ikṣvāku-nṛga-śaryāti-
diṣṭa-dhṛṣṭa-karūṣakān
nariṣyantaṁ pṛṣadhraṁ ca
nabhagaṁ ca kaviṁ vibhuḥ

Synonyms

tataḥ — from Vivasvān; manuḥ śrāddhadevaḥ — the Manu named Śrāddhadeva; saṁjñāyām — in the womb of Saṁjñā (the wife of Vivasvān); āsa — was born; bhārata — O best of the Bhārata dynasty; śraddhāyām — in the womb of Śraddhā (the wife of Śrāddhadeva); janayām āsa — begot; daśa — ten; putrān — sons; saḥ — that Śrāddhadeva; ātmavān — having conquered his senses; ikṣvāku-nṛga-śaryāti-diṣṭa-dhṛṣṭa-karūṣakān — named Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa and Karūṣaka; nariṣyantam — Nariṣyanta; pṛṣadhram ca — and Pṛṣadhra; nabhagam ca — and Nabhaga; kavim — Kavi; vibhuḥ — the great.

Translation

O King, best of the Bhārata dynasty, from Vivasvān, by the womb of Saṁjñā, Śrāddhadeva Manu was born. Śrāddhadeva Manu, having conquered his senses, begot ten sons in the womb of his wife, Śraddhā. The names of these sons were Ikṣvāku, Nṛga, Śaryāti, Diṣṭa, Dhṛṣṭa, Karūṣaka, Nariṣyanta, Pṛṣadhra, Nabhaga and Kavi.