Skip to main content

ŚB 8.5.4

Devanagari

पत्नी विकुण्ठा शुभ्रस्य वैकुण्ठै: सुरसत्तमै: ।
तयो: स्वकलया जज्ञे वैकुण्ठो भगवान्स्वयम् ॥ ४ ॥

Text

patnī vikuṇṭhā śubhrasya
vaikuṇṭhaiḥ sura-sattamaiḥ
tayoḥ sva-kalayā jajñe
vaikuṇṭho bhagavān svayam

Synonyms

patnī — the wife; vikuṇṭhā — named Vikuṇṭhā; śubhrasya — of Śubhra; vaikuṇṭhaiḥ — with the Vaikuṇṭhas; sura-sat-tamaiḥ — demigods; tayoḥ — by Vikuṇṭhā and Śubhra; sva-kalayā — with plenary expansions; jajñe — appeared; vaikuṇṭhaḥ — the Lord; bhagavān — the Supreme Personality of Godhead; svayam — personally.

Translation

From the combination of Śubhra and his wife, Vikuṇṭhā, there appeared the Supreme Personality of Godhead, Vaikuṇṭha, along with demigods who were His personal plenary expansions.