Skip to main content

ŚB 8.14.2

Devanagari

श्रीऋषिरुवाच
मनवो मनुपुत्राश्च मुनयश्च महीपते ।
इन्द्रा: सुरगणाश्चैव सर्वे पुरुषशासना: ॥ २ ॥

Text

śrī-ṛṣir uvāca
manavo manu-putrāś ca
munayaś ca mahī-pate
indrāḥ sura-gaṇāś caiva
sarve puruṣa-śāsanāḥ

Synonyms

śrī-ṛṣiḥ uvāca — Śrī Śukadeva Gosvāmī said; manavaḥ — all the Manus; manu-putrāḥ — all the sons of Manu; ca — and; munayaḥ — all the great sages; ca — and; mahī-pate — O King; indrāḥ — all the Indras; sura-gaṇāḥ — the demigods; ca — and; eva — certainly; sarve — all of them; puruṣa-śāsanāḥ — under the rule of the Supreme person.

Translation

Śukadeva Gosvāmī said: The Manus, the sons of Manu, the great sages, the Indras and all the demigods, O King, are appointed by the Supreme Personality of Godhead in His various incarnations such as Yajña.