Skip to main content

ŚB 8.13.18

Devanagari

नवमो दक्षसावर्णिर्मनुर्वरुणसम्भव: ।
भूतकेतुर्दीप्तकेतुरित्याद्यास्तत्सुता नृप ॥ १८ ॥

Text

navamo dakṣa-sāvarṇir
manur varuṇa-sambhavaḥ
bhūtaketur dīptaketur
ity ādyās tat-sutā nṛpa

Synonyms

navamaḥ — ninth; dakṣa-sāvarṇiḥ — Dakṣa-sāvarṇi; manuḥ — the Manu; varuṇa-sambhavaḥ — born as the son of Varuṇa; bhūtaketuḥ — Bhūtaketu; dīptaketuḥ — Dīptaketu; iti — thus; ādyāḥ — and so on; tat — his; sutāḥ — sons; nṛpa — O King.

Translation

O King, the ninth Manu will be Dakṣa-sāvarṇi, who is born of Varuṇa. Among his sons will be Bhūtaketu, and Dīptaketu.