Skip to main content

ŚB 8.13.15-16

Devanagari

गालवो दीप्तिमान्‌रामो द्रोणपुत्र: कृपस्तथा ।
ऋष्यश‍ृङ्ग: पितास्माकं भगवान्बादरायण: ॥ १५ ॥
इमे सप्तर्षयस्तत्र भविष्यन्ति स्वयोगत: ।
इदानीमासते राजन् स्वे स्व आश्रममण्डले ॥ १६ ॥

Text

gālavo dīptimān rāmo
droṇa-putraḥ kṛpas tathā
ṛṣyaśṛṅgaḥ pitāsmākaṁ
bhagavān bādarāyaṇaḥ
ime saptarṣayas tatra
bhaviṣyanti sva-yogataḥ
idānīm āsate rājan
sve sva āśrama-maṇḍale

Synonyms

gālavaḥ — Gālava; dīptimān — Dīptimān; rāmaḥ — Paraśurāma; droṇa-putraḥ — the son of Droṇācārya, namely Aśvatthāmā; kṛpaḥ — Kṛpācārya; tathā — as well; ṛṣyaśṛṅgaḥ — Ṛṣyaśṛṅga; pitā asmākam — our father; bhagavān — the incarnation of Godhead; bādarāyaṇaḥ — Vyāsadeva; ime — all of them; sapta-ṛṣayaḥ — the seven sages; tatra — in the eighth manvantara; bhaviṣyanti — will become; sva-yogataḥ — as a result of their service to the Lord; idānīm — at the present moment; āsate — they are all existing; rājan — O King; sve sve — in their own; āśrama-maṇḍale — different hermitages.

Translation

O King, during the eighth manvantara, the great personalities Gālava, Dīptimān, Paraśurāma, Aśvatthāmā, Kṛpācārya, Ṛṣyaśṛṅga and our father, Vyāsadeva, the incarnation of Nārāyaṇa, will be the seven sages. For the present, they are all residing in their respective āśramas.