Skip to main content

ŚB 8.10.19-24

Devanagari

तस्यासन्सर्वतो यानैर्यूथानां पतयोऽसुरा: ।
नमुचि: शम्बरो बाणो विप्रचित्तिरयोमुख: ॥ १९ ॥
द्विमूर्धा कालनाभोऽथ प्रहेतिर्हेतिरिल्वल: ।
शकुनिर्भूतसन्तापो वज्रदंष्ट्रो विरोचन: ॥ २० ॥
हयग्रीव: शङ्कुशिरा: कपिलो मेघदुन्दुभि: ।
तारकश्चक्रद‍ृक् शुम्भो निशुम्भो जम्भ उत्कल: ॥ २१ ॥
अरिष्टोऽरिष्टनेमिश्च मयश्च त्रिपुराधिप: ।
अन्ये पौलोमकालेया निवातकवचादय: ॥ २२ ॥
अलब्धभागा: सोमस्य केवलं क्लेशभागिन: ।
सर्व एते रणमुखे बहुशो निर्जितामरा: ॥ २३ ॥
सिंहनादान्विमुञ्चन्त: शङ्खान्दध्मुर्महारवान् ।
द‍ृष्ट्वा सपत्नानुत्सिक्तान्बलभित् कुपितो भृशम् ॥ २४ ॥

Text

tasyāsan sarvato yānair
yūthānāṁ patayo ’surāḥ
namuciḥ śambaro bāṇo
vipracittir ayomukhaḥ
dvimūrdhā kālanābho ’tha
prahetir hetir ilvalaḥ
śakunir bhūtasantāpo
vajradaṁṣṭro virocanaḥ
hayagrīvaḥ śaṅkuśirāḥ
kapilo meghadundubhiḥ
tārakaś cakradṛk śumbho
niśumbho jambha utkalaḥ
ariṣṭo ’riṣṭanemiś ca
mayaś ca tripurādhipaḥ
anye pauloma-kāleyā
nivātakavacādayaḥ
alabdha-bhāgāḥ somasya
kevalaṁ kleśa-bhāginaḥ
sarva ete raṇa-mukhe
bahuśo nirjitāmarāḥ
siṁha-nādān vimuñcantaḥ
śaṅkhān dadhmur mahā-ravān
dṛṣṭvā sapatnān utsiktān
balabhit kupito bhṛśam

Synonyms

tasya — of him (Mahārāja Bali); āsan — situated; sarvataḥ — all around; yānaiḥ — by different vehicles; yūthānām — of the soldiers; patayaḥ — the commanders; asurāḥ — demons; namuciḥ — Namuci; śambaraḥ — Śambara; bāṇaḥ — Bāṇa; vipracittiḥ — Vipracitti; ayomukhaḥ — Ayomukha; dvimūrdhā — Dvimūrdhā; kālanābhaḥ — Kālanābha; atha — also; prahetiḥ — Praheti; hetiḥ — Heti; ilvalaḥ — Ilvala; śakuniḥ — Śakuni; bhūtasantāpaḥ — Bhūtasantāpa; vajradaṁṣṭraḥ — Vajradaṁṣṭra; virocanaḥ — Virocana; hayagrīvaḥ — Hayagrīva; śaṅkuśirāḥ — Śaṅkuśirā; kapilaḥ — Kapila; meghadundubhiḥ — Meghadundubhi; tārakaḥ — Tāraka; cakradṛk — Cakradṛk; śumbhaḥ — Śumbha; niśumbhaḥ — Niśumbha; jambhaḥ — Jambha; utkalaḥ — Utkala; ariṣṭaḥ — Ariṣṭa; ariṣṭanemiḥ — Ariṣṭanemi; ca — and; mayaḥ ca — and Maya; tripurādhipaḥ — Tripurādhipa; anye — others; pauloma-kāleyāḥ — the sons of Puloma and the Kāleyas; nivātakavaca-ādayaḥ — Nivātakavaca and other demons; alabdha-bhāgāḥ — all unable to take a share; somasya — of the nectar; kevalam — merely; kleśa-bhāginaḥ — the demons took a share of the labor; sarve — all of them; ete — the demons; raṇa-mukhe — in the front of the battle; bahuśaḥ — by excessive strength; nirjita-amarāḥ — being very troublesome to the demigods; siṁha-nādān — vibrations like those of lions; vimuñcantaḥ — uttering; śaṅkhān — conchshells; dadhmuḥ — blew; mahā-ravān — making a tumultuous sound; dṛṣṭvā — after seeing; sapatnān — their rivals; utsiktān — ferocious; balabhit — (Lord Indra) being afraid of the strength; kupitaḥ — having become angry; bhṛśam — extremely.

Translation

Surrounding Mahārāja Bali on all sides were the commanders and captains of the demons, sitting on their respective chariots. Among them were the following demons: Namuci, Śambara, Bāṇa, Vipracitti, Ayomukha, Dvimūrdhā, Kālanābha, Praheti, Heti, Ilvala, Śakuni, Bhūtasantāpa, Vajradaṁṣṭra, Virocana, Hayagrīva, Śaṅkuśirā, Kapila, Meghadundubhi, Tāraka, Cakradṛk, Śumbha, Niśumbha, Jambha, Utkala, Ariṣṭa, Ariṣṭanemi, Tripurādhipa, Maya, the sons of Puloma, the Kāleyas and Nivātakavaca. All of these demons had been deprived of their share of the nectar and had shared merely in the labor of churning the ocean. Now, they fought against the demigods, and to encourage their armies, they made a tumultuous sound like the roaring of lions and blew loudly on conchshells. Balabhit, Lord Indra, upon seeing this situation of his ferocious rivals, became extremely angry.