Skip to main content

ŚB 7.1.22

Devanagari

श्रीबादरायणिरुवाच
राज्ञस्तद्वच आकर्ण्य नारदो भगवानृषि: ।
तुष्ट: प्राह तमाभाष्य श‍ृण्वत्यास्तत्सद: कथा: ॥ २२ ॥

Text

śrī-bādarāyaṇir uvāca
rājñas tad vaca ākarṇya
nārado bhagavān ṛṣiḥ
tuṣṭaḥ prāha tam ābhāṣya
śṛṇvatyās tat-sadaḥ kathāḥ

Synonyms

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; rājñaḥ — of the King (Yudhiṣṭhira); tat — those; vacaḥ — words; ākarṇya — after hearing; nāradaḥ — Nārada Muni; bhagavān — powerful; ṛṣiḥ — sage; tuṣṭaḥ — being satisfied; prāha — spoke; tam — him; ābhāṣya — after addressing; śṛṇvatyāḥ tat-sadaḥ — in the presence of the assembly members; kathāḥ — the topics.

Translation

Śrī Śukadeva Gosvāmī said: After hearing the request of Mahārāja Yudhiṣṭhira, Nārada Muni, the most powerful spiritual master, who knew everything, was very pleased. Thus he replied in the presence of everyone taking part in the yajña.