Skip to main content

ŚB 6.6.4

Devanagari

भानुर्लम्बा ककुद्यामिर्विश्वा साध्या मरुत्वती ।
वसुर्मुहूर्ता सङ्कल्पा धर्मपत्‍न्य: सुताञ्शृणु ॥ ४ ॥

Text

bhānur lambā kakud yāmir
viśvā sādhyā marutvatī
vasur muhūrtā saṅkalpā
dharma-patnyaḥ sutāñ śṛṇu

Synonyms

bhānuḥ — Bhānu; lambā — Lambā; kakut — Kakud; yāmiḥ — Yāmi; viśvā — Viśvā; sādhyā — Sādhyā; marutvatī — Marutvatī; vasuḥ — Vasu; muhūrtā — Muhūrtā; saṅkalpā — Saṅkalpā; dharma-patnyaḥ — the wives of Yamarāja; sutān — their sons; śṛṇu — now hear of.

Translation

The ten daughters given to Yamarāja were named Bhānu, Lambā, Kakud, Yāmi, Viśvā, Sādhyā, Marutvatī, Vasu, Muhūrtā and Saṅkalpā. Now hear the names of their sons.