Skip to main content

ŚB 6.6.29-31

Devanagari

अरिष्टायास्तु गन्धर्वा: काष्ठाया द्विशफेतरा: ।
सुता दनोरेकषष्टिस्तेषां प्राधानिकाञ् श‍ृणु ॥ २९ ॥
द्विमूर्धा शम्बरोऽरिष्टो हयग्रीवो विभावसु: ।
अयोमुख: शङ्कुशिरा: स्वर्भानु: कपिलोऽरुण: ॥ ३० ॥
पुलोमा वृषपर्वा च एकचक्रोऽनुतापन: ।
धूम्रकेशो विरूपाक्षो विप्रचित्तिश्च दुर्जय: ॥ ३१ ॥

Text

ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu
dvimūrdhā śambaro ’riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo ’ruṇaḥ
pulomā vṛṣaparvā ca
ekacakro ’nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ

Synonyms

ariṣṭāyāḥ — from the womb of Ariṣṭā; tu — but; gandharvāḥ — the Gandharvas; kāṣṭhāyāḥ — from the womb of Kāṣṭhā; dvi-śapha-itarāḥ — animals such as horses, which do not have cloven hooves; sutāḥ — sons; danoḥ — from the womb of Danu; eka-ṣaṣṭiḥ — sixty-one; teṣām — of them; prādhānikān — the important ones; śṛṇu — hear; dvimūrdhā — Dvimūrdhā; śambaraḥ — Śambara; ariṣṭaḥ — Ariṣṭa; hayagrīvaḥ — Hayagrīva; vibhāvasuḥ — Vibhāvasu; ayomukhaḥ — Ayomukha; śaṅkuśirāḥ — Śaṅkuśirā; svarbhānuḥ — Svarbhānu; kapilaḥ — Kapila; aruṇaḥ — Aruṇa; pulomā — Pulomā; vṛṣaparvā — Vṛṣaparvā; ca — also; ekacakraḥ — Ekacakra; anutāpanaḥ — Anutāpana; dhūmrakeśaḥ — Dhūmrakeśa; virūpākṣaḥ — Virūpākṣa; vipracittiḥ — Vipracitti; ca — and; durjayaḥ — Durjaya.

Translation

The Gandharvas were born from the womb of Ariṣṭā, and animals whose hooves are not split, such as the horse, were born from the womb of Kāṣṭhā. O King, from the womb of Danu came sixty-one sons, of whom these eighteen were very important: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti and Durjaya.