Skip to main content

ŚB 6.6.19

Devanagari

प्रजापतेरङ्गिरस: स्वधा पत्नी पितृनथ ।
अथर्वाङ्गिरसं वेदं पुत्रत्वे चाकरोत् सती ॥ १९ ॥

Text

prajāpater aṅgirasaḥ
svadhā patnī pitṝn atha
atharvāṅgirasaṁ vedaṁ
putratve cākarot satī

Synonyms

prajāpateḥ aṅgirasaḥ — of another prajāpati, known as Aṅgirā; svadhā — Svadhā; patnī — his wife; pitṝn — the Pitās; atha — thereafter; atharva-āṅgirasam — Atharvāṅgirasa; vedam — the personified Veda; putratve — as the son; ca — and; akarot — accepted; satī — Satī.

Translation

The prajāpati Aṅgirā had two wives, named Svadhā and Satī. The wife named Svadhā accepted all the Pitās as her sons, and Satī accepted the Atharvāṅgirasa Veda as her son.