Skip to main content

ŚB 6.3.3

Devanagari

श्रीशुक उवाच
भगवत्पुरुषै राजन् याम्या: प्रतिहतोद्यमा: ।
पतिं विज्ञापयामासुर्यमं संयमनीपतिम् ॥ ३ ॥

Text

śrī-śuka uvāca
bhagavat-puruṣai rājan
yāmyāḥ pratihatodyamāḥ
patiṁ vijñāpayām āsur
yamaṁ saṁyamanī-patim

Synonyms

śrī-śukaḥ uvāca — Śukadeva Gosvāmī said; bhagavat-puruṣaiḥ — by the order carriers of the Lord, the Viṣṇudūtas; rājan — O King; yāmyāḥ — the order carriers of Yamarāja; pratihata-udyamāḥ — whose efforts were defeated; patim — their master; vijñāpayām āsuḥ — informed; yamam — Yamarāja; saṁyamanī-patim — the master of the city Saṁyamanī.

Translation

Śrī Śukadeva Gosvāmī replied: My dear King, when the order carriers of Yamarāja were baffled and defeated by the order carriers of Viṣṇu, they approached their master, the controller of Saṁyamanī-purī and master of sinful persons, to tell him of this incident.