Skip to main content

ŚB 6.15.17

Devanagari

श्रीअङ्गिरा उवाच
अहं ते पुत्रकामस्य पुत्रदोऽस्म्यङ्गिरा नृप ।
एष ब्रह्मसुत: साक्षान्नारदो भगवानृषि: ॥ १७ ॥

Text

śrī-aṅgirā uvāca
ahaṁ te putra-kāmasya
putrado ’smy aṅgirā nṛpa
eṣa brahma-sutaḥ sākṣān
nārado bhagavān ṛṣiḥ

Synonyms

śrī-aṅgirāḥ uvāca — the great sage Aṅgirā said; aham — I; te — of you; putra-kāmasya — desiring to have a son; putra-daḥ — the giver of the son; asmi — am; aṅgirāḥ — Aṅgirā Ṛṣi; nṛpa — O King; eṣaḥ — this; brahma-sutaḥ — the son of Lord Brahmā; sākṣāt — directly; nāradaḥ — Nārada Muni; bhagavān — the most powerful; ṛṣiḥ — sage.

Translation

Aṅgirā said: My dear King, when you desired to have a son, I approached you. Indeed, I am the same Aṅgirā Ṛṣi who gave you this son. As for this ṛṣi, he is the great sage Nārada, the direct son of Lord Brahmā.