Skip to main content

ŚB 6.14.28

Devanagari

ज्येष्ठा श्रेष्ठा च या राज्ञो महिषीणां च
भारत ।
नाम्ना कृतद्युतिस्तस्यै यज्ञोच्छिष्टमदाद् द्विज: ॥ २८ ॥

Text

jyeṣṭhā śreṣṭhā ca yā rājño
mahiṣīṇāṁ ca bhārata
nāmnā kṛtadyutis tasyai
yajñocchiṣṭam adād dvijaḥ

Synonyms

jyeṣṭhā — the senior; śreṣṭhā — the most perfect; ca — and; — she who; rājñaḥ — of the King; mahiṣīṇām — among all the queens; ca — also; bhārata — O Mahārāja Parīkṣit, the best of the Bhāratas; nāmnā — by name; kṛtadyutiḥ — Kṛtadyuti; tasyai — unto her; yajña — of the sacrifice; ucchiṣṭam — the remnants of food; adāt — delivered; dvijaḥ — the great sage (Aṅgirā).

Translation

O Parīkṣit Mahārāja, best of the Bhāratas, the remnants of the food offered in the yajña were given by the great sage Aṅgirā to the first and most perfect among Citraketu’s millions of queens, whose name was Kṛtadyuti.