Skip to main content

ŚB 6.10.1

Devanagari

श्रीबादरायणिरुवाच
इन्द्रमेवं समादिश्य भगवान् विश्वभावन: ।
पश्यतामनिमेषाणां तत्रैवान्तर्दधे हरि: ॥ १ ॥

Text

śrī-bādarāyaṇir uvāca
indram evaṁ samādiśya
bhagavān viśva-bhāvanaḥ
paśyatām animeṣāṇāṁ
tatraivāntardadhe hariḥ

Synonyms

śrī-bādarāyaṇiḥ uvāca — Śrī Śukadeva Gosvāmī said; indram — Indra, the heavenly King; evam — thus; samādiśya — after instructing; bhagavān — the Supreme Personality of Godhead; viśva-bhāvanaḥ — the original cause of all cosmic manifestations; paśyatām animeṣāṇām — while the demigods were looking on; tatra — then and there; eva — indeed; antardadhe — disappeared; hariḥ — the Lord.

Translation

Śrī Śukadeva Gosvāmī said: After instructing Indra in this way, the Supreme Personality of Godhead, Hari, the cause of the cosmic manifestation, then and there disappeared from the presence of the onlooking demigods.