Skip to main content

ŚB 5.20.9

Devanagari

तद्‌द्वीपाधिपति: प्रियव्रतात्मजो यज्ञबाहु: स्वसुतेभ्य: सप्तभ्यस्तन्नामानि सप्तवर्षाणि व्यभजत्सुरोचनं सौमनस्यं रमणकं देववर्षं पारिभद्रमाप्यायनमविज्ञातमिति ॥ ९ ॥

Text

tad-dvīpādhipatiḥ priyavratātmajo yajñabāhuḥ sva-sutebhyaḥ saptabhyas tan-nāmāni sapta-varṣāṇi vyabhajat surocanaṁ saumanasyaṁ ramaṇakaṁ deva-varṣaṁ pāribhadram āpyāyanam avijñātam iti.

Synonyms

tat-dvīpa-adhipatiḥ — the master of that island; priyavrata-ātmajaḥ — the son of Mahārāja Priyavrata; yajña-bāhuḥ — named Yajñabāhu; sva-sutebhyaḥ — unto his sons; saptabhyaḥ — seven in number; tat-nāmāni — having names according to their names; sapta-varṣāṇi — seven tracts of land; vyabhajat — divided; surocanam — Surocana; saumanasyam — Saumanasya; ramaṇakam — Ramaṇaka; deva-varṣam — Deva-varṣa; pāribhadram — Pāribhadra; āpyāyanam — Āpyāyana; avijñātam — Avijñāta; iti — thus.

Translation

The son of Mahārāja Priyavrata named Yajñabāhu, the master of Sālmalīdvīpa, divided the island into seven tracts of land, which he gave to his seven sons. The names of those divisions, which correspond to the names of the sons, are Surocana, Saumanasya, Ramaṇaka, Deva-varṣa, Pāribhadra, Āpyāyana and Avijñāta.