Skip to main content

ŚB 4.1.49-52

Devanagari

पितृभ्य एकां युक्तेभ्यो भवायैकां भवच्छिदे ।
श्रद्धा मैत्री दया शान्तिस्तुष्टि: पुष्टि: क्रियोन्नति: ॥ ४९ ॥
बुद्धिर्मेधा तितिक्षा ह्रीर्मूर्तिर्धर्मस्य पत्नय: ।
श्रद्धासूत शुभं मैत्री प्रसादमभयं दया ॥ ५० ॥
शान्ति: सुखं मुदं तुष्टि: स्मयं पुष्टिरसूयत ।
योगं क्रियोन्नतिर्दर्पमर्थं बुद्धिरसूयत ॥ ५१ ॥
मेधा स्मृतिं तितिक्षा तु क्षेमं ह्री: प्रश्रयं सुतम् ।
मूर्ति: सर्वगुणोत्पत्तिर्नरनारायणावृषी ॥ ५२ ॥

Text

pitṛbhya ekāṁ yuktebhyo
bhavāyaikāṁ bhava-cchide
śraddhā maitrī dayā śāntis
tuṣṭiḥ puṣṭiḥ kriyonnatiḥ
buddhir medhā titikṣā hrīr
mūrtir dharmasya patnayaḥ
śraddhāsūta śubhaṁ maitrī
prasādam abhayaṁ dayā
śāntiḥ sukhaṁ mudaṁ tuṣṭiḥ
smayaṁ puṣṭir asūyata
yogaṁ kriyonnatir darpam
arthaṁ buddhir asūyata
medhā smṛtiṁ titikṣā tu
kṣemaṁ hrīḥ praśrayaṁ sutam
mūrtiḥ sarva-guṇotpattir
nara-nārāyaṇāv ṛṣī

Synonyms

pitṛbhyaḥ — to the Pitās; ekām — one daughter; yuktebhyaḥ — the assembled; bhavāya — to Lord Śiva; ekām — one daughter; bhava-chide — who delivers from the material entanglement; śraddhā, maitrī, dayā, śāntiḥ, tuṣṭiḥ, puṣṭiḥ, kriyā, unnatiḥ, buddhiḥ, medhā, titikṣā, hrīḥ, mūrtiḥ — names of thirteen daughters of Dakṣa; dharmasya — of Dharma; patnayaḥ — the wives; śraddhā — Śraddhā; asūta — gave birth to; śubham — Śubha; maitrī — Maitrī; prasādam — Prasāda; abhayam — Abhaya; dayā — Dayā; śāntiḥ — Śānti; sukham — Sukha; mudam — Muda; tuṣṭiḥ — Tuṣṭi; smayam — Smaya; puṣṭiḥ — Puṣṭi; asūyata — gave birth to; yogam — Yoga; kriyā — Kriyā; unnatiḥ — Unnati; darpam — Darpa; artham — Artha; buddhiḥ — Buddhi; asūyata — begot; medhā — Medhā; smṛtim — Smṛti; titikṣā — Titikṣā; tu — also; kṣemam — Kṣema; hrīḥ — Hrī; praśrayam — Praśraya; sutam — son; mūrtiḥ — Mūrti; sarva-guṇa — of all respectable qualities; utpattiḥ — the reservoir; nara-nārāyaṇau — both Nara and Nārāyaṇa; ṛṣī — the two sages.

Translation

One of the remaining two daughters was given in charity to the Pitṛloka, where she resides very amicably, and the other was given to Lord Śiva, who is the deliverer of sinful persons from material entanglement. The names of the thirteen daughters of Dakṣa who were given to Dharma are Śraddhā, Maitrī, Dayā, Śānti, Tuṣṭi, Puṣṭi, Kriyā, Unnati, Buddhi, Medhā, Titikṣā, Hrī and Mūrti. These thirteen daughters produced the following sons: Śraddhā gave birth to Śubha, Maitrī produced Prasāda, Dayā gave birth to Abhaya, Śānti gave birth to Sukha, Tuṣṭi gave birth to Muda, Puṣṭi gave birth to Smaya, Kriyā gave birth to Yoga, Unnati gave birth to Darpa, Buddhi gave birth to Artha, Medhā gave birth to Smṛti, Titikṣā gave birth to Kṣema, and Hrī gave birth to Praśraya. Mūrti, a reservoir of all respectable qualities, gave birth to Śrī Nara-Nārāyaṇa, the Supreme Personality of Godhead.