Skip to main content

ŚB 4.1.45

Devanagari

मार्कण्डेयो मृकण्डस्य प्राणाद्वेदशिरा मुनि: ।
कविश्च भार्गवो यस्य भगवानुशना सुत: ॥ ४५ ॥

Text

mārkaṇḍeyo mṛkaṇḍasya
prāṇād vedaśirā muniḥ
kaviś ca bhārgavo yasya
bhagavān uśanā sutaḥ

Synonyms

mārkaṇḍeyaḥ — Mārkaṇḍeya; mṛkaṇḍasya — of Mṛkaṇḍa; prāṇāt — from Prāṇa; vedaśirāḥ — Vedaśirā; muniḥ — great sage; kaviḥ ca — of the name Kavi; bhārgavaḥ — of the name Bhārgava; yasya — whose; bhagavān — greatly powerful; uśanā — Śukrācārya; sutaḥ — son.

Translation

From Mṛkaṇḍa, Mārkaṇḍeya Muni was born, and from Prāṇa, the sage Vedaśirā, whose son was Uśanā [Śukrācārya], also known as Kavi. Thus Kavi also belonged to the descendants of the Bhṛgu dynasty.