Skip to main content

ŚB 3.12.24

Devanagari

पुलहो नाभितो जज्ञे पुलस्त्य: कर्णयोऋर्षि: ।
अङ्गिरा मुखतोऽक्ष्णोऽत्रिर्मरीचिर्मनसोऽभवत् ॥ २४ ॥

Text

pulaho nābhito jajñe
pulastyaḥ karṇayor ṛṣiḥ
aṅgirā mukhato ’kṣṇo ’trir
marīcir manaso ’bhavat

Synonyms

pulahaḥ — the sage Pulaha; nābhitaḥ — from the navel; jajñe — generated; pulastyaḥ — the sage Pulastya; karṇayoḥ — from the ears; ṛṣiḥ — the great sage; aṅgirāḥ — the sage Aṅgirā; mukhataḥ — from the mouth; akṣṇaḥ — from the eyes; atriḥ — the sage Atri; marīciḥ — the sage Marīci; manasaḥ — from the mind; abhavat — appeared.

Translation

Pulastya was generated from the ears, Aṅgirā from the mouth, Atri from the eyes, Marīci from the mind and Pulaha from the navel of Brahmā.