Skip to main content

ŚB 12.7.4

Devanagari

नक्षत्रकल्प: शान्तिश्च कश्यपाङ्गिरसादय: ।
एते आथर्वणाचार्या: श‍ृणु पौराणिकान् मुने ॥ ४ ॥

Text

nakṣatrakalpaḥ śāntiś ca
kaśyapāṅgirasādayaḥ
ete ātharvaṇācāryāḥ
śṛṇu paurāṇikān mune

Synonyms

nakṣatrakalpaḥ — Nakṣatrakalpa; śāntiḥ — Śāntikalpa; ca — also; kaśyapa-āṅgirasa-ādayaḥ — Kaśyapa, Āṅgirasa and others; ete — these; ātharvaṇa-ācāryāḥ — spiritual masters of the Atharva Veda; śṛṇu — now hear; paurāṇikān — the authorities of the Purāṇas; mune — O sage, Śaunaka.

Translation

Nakṣatrakalpa, Śāntikalpa, Kaśyapa, Āṅgirasa and others were also among the ācāryas of the Atharva Veda. Now, O sage, listen as I name the authorities on Purāṇic literature.