Skip to main content

ŚB 12.6.54-56

Devanagari

पैल: स्वसंहितामूचे इन्द्रप्रमितये मुनि: ।
बाष्कलाय च सोऽप्याह शिष्येभ्य: संहितां स्वकाम् ॥ ५४ ॥
चतुर्धा व्यस्य बोध्याय याज्ञवल्क्‍‍याय भार्गव ।
पराशरायाग्निमित्र इन्द्रप्रमितिरात्मवान् ॥ ५५ ॥
अध्यापयत् संहितां स्वां माण्डूकेयमृषिं कविम् ।
तस्य शिष्यो देवमित्र: सौभर्यादिभ्य ऊचिवान् ॥ ५६ ॥

Text

pailaḥ sva-saṁhitām ūce
indrapramitaye muniḥ
bāṣkalāya ca so ’py āha
śiṣyebhyaḥ saṁhitāṁ svakām
caturdhā vyasya bodhyāya
yājñavalkyāya bhārgava
parāśarāyāgnimitra
indrapramitir ātmavān
adhyāpayat saṁhitāṁ svāṁ
māṇḍūkeyam ṛṣiṁ kavim
tasya śiṣyo devamitraḥ
saubhary-ādibhya ūcivān

Synonyms

pailaḥ — Paila; sva-saṁhitām — his own collection; ūce — spoke; indrapramitaye — to Indrapramiti; muniḥ — the sage; bāṣkalāya — to Bāṣkala; ca — and; saḥ — he (Bāṣkala); api — moreover; āha — spoke; śiṣyebhyaḥ — to his disciples; saṁhitām — the collection; svakām — his own; caturdhā — in four parts; vyasya — dividing; bodhyāya — to Bodhya; yājñavalkyāya — to Yājñavalkya; bhārgava — O descendant of Bhṛgu (Śaunaka); parāśarāya — to Parāśara; agnimitre — to Agnimitra; indrapramitiḥ — Indrapramiti; ātma-vān — the self-controlled; adhyāpayat — taught; saṁhitām — the collection; svām — his; māṇḍūkeyam — to Māṇḍūkeya; ṛṣim — the sage; kavim — scholarly; tasya — of him (Māṇḍūkeya); śiṣyaḥ — the disciple; devamitraḥ — Devamitra; saubhari-ādibhyaḥ — to Saubhari and others; ūcivān — spoke.

Translation

After dividing his saṁhitā into two parts, the wise Paila spoke it to Indrapramiti and Bāṣkala. Bāṣkala further divided his collection into four parts, O Bhārgava, and instructed them to his disciples Bodhya, Yājñavalkya, Parāśara and Agnimitra. Indrapramiti, the self-controlled sage, taught his saṁhitā to the learned mystic Māṇḍūkeya, whose disciple Devamitra later passed down the divisions of the Ṛg Veda to Saubhari and others.

Purport

According to Śrīla Śrīdhara Svāmī, Māṇḍūkeya was the son of Indrapramiti, from whom he received Vedic knowledge.